Abhidhammapiµake


Pakinnakaparicchedavannana



Yüklə 0,86 Mb.
səhifə4/10
tarix30.10.2018
ölçüsü0,86 Mb.
#75983
1   2   3   4   5   6   7   8   9   10

3. Pakinnakaparicchedavannana

1. Idani yathavuttanam cittacetasikanam vedanadivibhagato, tamtamvedanadibhedabhinnacittuppadavibhagato ca pakinnakasavgaham dassetum “sampayutta yathayogan”tyadi araddham. Yathayogam sampayutta cittacetasika dhamma sabhavato attano attano sabhavavasena ekunanavutividhampi cittam arammanavijananasabhavasamabbena ekavidham, sabbacittasadharano phasso phusanasabhavena ekavidhotyadina tepabbasa honti.

2. Idani tesam dhammanam yatharaham vedana …pe… vatthuto savgaho nama vedanasavgahadinamako pakinnakasavgaho cittuppadavaseneva tamtamvedanadibhedabhinnacittuppadanam vaseneva na katthaci tamvirahena niyate upaniyate, ahariyatityattho.


Vedanasavgahavannana

3. Tatthati tesu chasu savgahesu. Sukhadivedananam, tamsahagatacittuppadanabca vibhagavasena savgaho vedanasavgaho. Dukkhato, sukhato ca abba adukkhamasukha ma-karagamavasena. Nanu ca “dvema, bhikkhave, vedana sukha dukkha”ti (sam.ni.4.267) vacanato dve eva vedanati? Saccam, tam pana anavajjapakkhikam (Abv.CS:pg.123) adukkhamasukham sukhavedanayam savajjapakkhikabca dukkhavedanayam savgahetva vuttam. Yampi katthaci sutte “yam kibci vedayitamidamettha dukkhassa”ti (sam.ni.4.259) vacanam, tam savkharadukkhataya sabbavedananam dukkhasabhavatta vuttam. Yathaha– “savkharaniccatam, Ananda, maya sandhaya bhasitam savkharaviparinamatabca yam kibcivedayitamidamettha dukkhassa”ti (sam.ni.4.259 itivu. attha. 52). Tasma tissoyeva vedanati datthabba. Tenaha Bhagava– “tisso ima, bhikkhave, vedana sukha dukkha adukkhamasukha ca”ti (itivu. 52-53 sam.ni. 4.249-251). Evam tividhapi paneta indriyadesanayam “sukhindriyam dukkhindriyam somanassindriyam domanassindriyam upekkhindriyan”ti (vibha.219) pabcadha desitati tamvasenapettha vibhagam dassetum “sukham dukkhan”tyadi vuttam. Kayikamanasikasatasatabhedato hi sukham dukkhabca paccekam dvidha vibhajitva “sukhindriyam somanassindriyam dukkhindriyam domanassindriyan”ti (vibha.219) desita, upekkha pana bhedabhavato upekkhindriyanti ekadhava. Yatha hi sukhadukkhani abbatha kayassa anuggahamupaghatabca karonti, abbatha manaso, nevam upekkha, tasma sa ekadhava desita, tenahu porana–

“Kayikam manasam dukkham, sukhabcopekkhavedana;

Ekam manasameveti, pabcadhindriyabhedato”ti. (sa.sa.74).

Tattha itthaphotthabbanubhavanalakkhanam sukham. Anitthaphotthabbanubhavanalakkhanam dukkham. Sabhavato, parikappato va itthanubhavanalakkhanam somanassam. Tatha anitthanubhavanalakkhanam domanassam. Majjhattanubhavanalakkhana upekkha.

5. Catucattalisa paccekam lokiyalokuttarabhedena ekadasavidhatta.

7. Sesaniti (Abv.CS:pg.124) sukhadukkhasomanassadomanassasahagatehi avasesani akusalato cha, ahetukato cuddasa, kamavacarasobhanato dvadasa, pabcamajjhanikani tevisati sabbanipi pabcapabbasa.

Vedanasavgahavannana nitthita.



Hetusavgahavannana

10. Lobhadihetunam vibhagavasena, tamsampayuttavasena ca savgaho hetusavgaho. Hetavo nama chabbidha bhavantiti sambandho. Hetubhavo pana nesam sampayuttanam suppatitthitabhavasadhanasavkhato mulabhavo. Laddhahetupaccaya hi dhamma virulhamula viya padapa thira honti, na ahetuka viya jalatale sevalasadisa. Evabca katva ete mulasadisataya “mulani”ti ca vuccanti. Apare pana “kusaladinam kusaladibhavasadhanam hetubhavo”ti vadanti, evam sati hetunam attano kusaladibhavasadhano abbo hetu maggitabbo siya. Atha sesasampayuttahetupatibaddho tesam kusaladibhavo, evampi momuhacittasampayuttassa hetuno akusalabhavo appatibaddho siya. Atha tassa sabhavato akusalabhavopi siya, evam sati sesahetunampi sabhavatova kusaladibhavoti tesam viya sampayuttadhammanampi so hetupatibaddho na siya. Yadi ca hetupatibaddho kusaladibhavo, tada ahetukanam abyakatabhavo na siyati alamatinippilanena. Kusaladibhavo pana kusalakusalanam yoniso-ayonisomanasikarappatibaddho. Yathaha– “yoniso, bhikkhave, manasikaroto anuppanna (Abv.CS:pg.125) ceva kusala dhamma uppajjanti, uppanna ca kusala dhamma abhivaddhanti”tyadi (a.ni.1.67), abyakatanam pana abyakatabhavo niranusayasantanappatibaddho kammappatibaddho avipakabhavappatibaddho cati datthabbam.

16. Idani hetunam jatibhedam dassetum “lobho doso catyadi vuttam.

Hetusavgahavannana nitthita.




Kiccasavgahavannana


18. Patisandhadinam kiccanam vibhagavasena, tamkiccavantanabca paricchedavasena savgaho kiccasavgaho. Bhavato bhavassa patisandhanam patisandhikiccam. Avicchedappavattihetubhavena bhavassa avgabhavo bhavavgakiccam. Avajjanakiccadini hettha vuttavacanatthanusarena yatharaham yojetabbani. Arammane tamtamkiccasadhanavasena anekakkhattum, ekakkhattum va javamanassa viya pavatti javanakiccam. Tamtamjavanaggahitarammanassa arammanakaranam tadarammanakiccam. Nibbattabhavato parigalhanam cutikiccam.

19. Imani pana kiccani thanavasena pakatani hontiti tam dani pabhedato dassetum “patisandhityadi vuttam, tattha patisandhiya thanam patisandhithanam. Kamam patisandhivinimuttam thanam nama natthi, sukhaggahanattham pana “silaputtakassa sariran”tyadisu viya abhedepi bhedaparikappanati datthabbam. Evam sesesupi. Dassanadinam pabcannam vibbananam thanam pabcavibbanathanam. Adi-saddena sampaticchanathanadinam savgaho.

Tattha (Abv.CS:pg.126) cutibhavavganam antara patisandhithanam. 1Patisandhi-avajjananam, 2javanavajjananam, 3tadarammanavajjananam, 4votthabbanavajjananam, 5kadaci javanacutinam, 6tadarammanacutinabca antara bhavavgathanam. 1Bhavavgapabcavibbananam, 2bhavavgajavananabca antara avajjanathanam. Pabcadvaravajjanasampaticchananamantara pabcavibbanathanam. Pabcavibbanasantirananamantara sampaticchanathanam. Sampaticchanavotthabbananamantara santiranathanam. Santiranajavananam, santiranabhavavganabca antara votthabbanathanam. 1Votthabbanatadarammananam, 2votthabbanabhavavganam, 3votthabbanacutinam, 4manodvaravajjanatadarammananam, 5manodvaravajjanabhavavganam, 6manodvaravajjanacutinabca antara javanathanam. Javanabhavavganam, javanacutinabca antara tadarammanathanam. 1Javanapatisandhinam, 2tadarammanapatisandhinam, 3bhavavgapatisandhinam va antara cutithanam nama.

20. Dve upekkhasahagatasantiranani sukhasantiranassa patisandhivasappavattibhavabhavatoti-adhippayo. Evabca katva patthane “upekkhasahagatam dhammam paticca upekkhasahagato dhammo uppajjati na hetupaccaya”ti (pattha.4.13.179) evamagatassa upekkhasahagatapadassa vibhavge “ahetukam upekkhasahagatam ekam khandham paticca dve khandha, dve khandhe paticca eko khandho, ahetukapatisandhikkhane upekkhasahagatam ekam khandham paticca dve khandha, dve khandhe paticca eko khandho”ti (pattha.4.13.179) evam pavattipatisandhivasena paticcanayo uddhato, pitisahagatasukhasahagatapadavibhavge pana “ahetukam pitisahagatam ekam khandham paticcatayo khandha …pe… dve khandha. Ahetukam sukhasahagatam ekam khandham paticca dve khandha …pe… eko khandho”ti (pattha.4.13.144 167) pavattivaseneva uddhato, na pana “ahetukapatisandhikkhane”tyadina patisandhivasena, tasma yathadhammasasane avacanampi abhavameva dipetiti na tassa patisandhivasena pavatti (Abv.CS:pg.127) atthi. Yattha pana labbhamanassapi kassaci avacanam, tattha karanam upari avi bhavissati.

25. Manodvaravajjanassa parittarammane dvattikkhattum pavattamanassapi natthi javanakiccam tassa arammanarasanubhavanabhavatoti vuttam avajjanadvayavajjitaniti. Evabca katva vuttam atthakathayam “javanatthane thatva”ti (dha.sa attha.498vipakuddharakatha). Itaratha “javanam hutva”ti vattabbam siyati. Kusalakusalaphalakiriyacittaniti ekavisati lokiyalokuttarakusalani, dvadasa akusalani, cattari lokuttaraphalacittani, attharasa tebhumakakiriyacittani. Ekacittakkhanikampi hi lokuttaramaggadikam tamsabhavavantataya javanakiccam nama, yatha ekekagocaravisayampi sabbabbutabbanam sakalavisayavabodhanasamatthiyayogato na kadaci tamnamam vijahatiti.

27. Evam kiccabhedena vuttaneva yathasakam labbhamanakiccagananavasena sampindetva dassetum “tesu panatyadi vuttam.

33. Patisandhadayo cittuppada namakiccabhedena patisandhadinam namanam, kiccanabca bhedena, atha va patisandhadayo nama tannamaka cittuppada patisandhadinam kiccanam bhedena cuddasa, thanabhedena patisandhadinamyeva thananam bhedena dasadha pakasitati yojana. Ekakiccathanadvikiccathanatikiccathanacatukiccathanapabcakiccathanani cittani yathakkamam atthasatthi, tatha dve ca nava ca attha ca dve cati niddiseti sambandho.

Kiccasavgahavannana nitthita.

Dvarasavgahavannana

35. Dvaranam (Abv.CS:pg.128) dvarappavattacittanabca paricchedavasena savgaho dvarasavgaho. Avajjanadinam arupadhammanam pavattimukhabhavato dvarani viyati dvarani.

36. Cakkhumevati pasadacakkhumeva.

37. Avajjanadinam mananam, manoyeva va dvaranti manodvaram. Bhavavganti avajjananantaram bhavavgam. Tenahu porana–

“Savajjanam bhavavgantu, manodvaranti vuccati”ti.

39. Tatthati tesu cakkhadidvaresu cakkhudvare chacattalisa cittani yatharahamuppajjantiti sambandho. Pabcadvaravajjanamekam, cakkhuvibbanadini ubhayavipakavasena satta, votthabbanamekam, kamavacarajavanani ca kusalakusalaniravajjanakiriyavasena ekunatimsa, tadarammanani ca aggahitaggahanena atthevati chacattalisa. Yatharahanti itthadi-arammane yoniso-ayonisomanasikaraniranusayasantanadinam anurupavasena. Sabbathapiti avajjanaditadarammanapariyosanena sabbenapi pakarena kamavacaranevati yojana. Sabbathapi catupabbasa cittaniti va sambandho. Sabbathapi tamtamdvarikavasena thitani aggahitaggahanena cakkhudvarikesu chacattalisacittesu sotavibbanadinam catunnam yugalanam pakkhepena catupabbasapityattho.

41. Cakkhadidvaresu appavattanato, manodvarasavkhatabhavavgato arammanantaraggahanavasena appavattito ca patisandhadivasena pavattani ekunavisati dvaravimuttani.

42. Dvipabcavibbanani (Abv.CS:pg.129) sakasakadvare, chabbisati mahaggatalokuttarajavanani manodvareyeva uppajjanato chattimsa cittani yatharaham sakasakadvaranurupam ekadvarikacittani.

45. Pabcadvaresu santiranatadarammanavasena, manodvare ca tadarammanavasena pavattanato chadvarikani ceva patisandhadivasappavattiya dvaravimuttani ca.

47. Pabcadvarikani ca chadvarikani ca pabcachadvarikani. Chadvarikani ca tani kadaci dvaravimuttani cati chadvarikavimuttani. Atha va chadvarikani ca chadvarikavimuttani cati chadvarikavimuttaniti ekadesasarupekaseso datthabbo.

Dvarasavgahavannana nitthita.

Alambanasavgahavannana

48. Arammananam sarupato, vibhagato, tamvisayacittato ca savgaho alambanasavgaho. Vannavikaram apajjamanam rupayati hadayavgatabhavam pakasetiti rupam, tadeva dubbalapurisena dandadi viya cittacetasikehi alambiyati, tani va agantva ettha ramantiti arammananti ruparammanam. Saddiyatiti saddo, soyeva arammananti saddarammanam. Gandhayati attano vatthum suceti “idamettha atthi”ti pesubbam karontam viya hotiti gandho, soyeva arammanam gandharammanam. Rasanti tam satta assadentiti raso, soyeva arammanam rasarammanam. Phusiyatiti photthabbam, tadeva arammanam photthabbarammanam. Dhammoyeva arammanam dhammarammanam.

49. Tatthati (Abv.CS:pg.130) tesu rupadi-arammanesu, rupamevati vannayatanasavkhatam rupameva. Saddadayoti saddayatanadisavkhata saddadayo, apodhatuvajjitabhutattayasavkhatam photthabbayatanabca.

50. Pabcarammanapasadani thapetva sesani solasa sukhumarupani.

51. Paccuppannanti vattamanam.

52. Chabbidhampiti rupadivasena chabbidhampi. Vinasabhavato atitadikalavasena navattabbatta nibbanam, pabbatti ca kalavimuttam nama. Yatharahanti kamavacarajavana-abhibbasesamahaggatadijavananam anurupato. Kamavacarajavananabhi hasituppadavajjanam chabbidhampi tikalikam, kalavimuttabca arammanam hoti. Hasituppadassa tikalikameva. Tatha hissa ekantaparittarammanatam vakkhati. Dibbacakkhadivasappavattassa pana abhibbajavanassa yatharaham chabbidhampi tikalikam, kalavimuttabca arammanam hoti. Vibhago panettha navamaparicchede avi bhavissati. Sesanam pana kalavimuttam, atitabca yatharahamarammanam hoti.

53. Dvara …pe… savkhatanam chabbidhampi arammanam hotiti sambandho, tam pana nesam arammanam na avajjanassa viya kenaci aggahitameva gocarabhavam gacchati, na ca pabcadvarikajavananam viya ekantapaccuppannam, napi manodvarikajavananam viya tikalikameva, avisesena kalavimuttam va, napi maranasannato purimabhagajavananam viya kammakammanimittadivasena agamasiddhivoharavinimuttanti aha “yathasambhavam …pe… sammatan”ti. Tattha yathasambhavanti tamtambhumikapatisandhibhavavgacutinam tamtamdvaraggahitadivasena sambhavanurupato. Kamavacaranabhi (Abv.CS:pg.131) patisandhibhavavganam tava rupadipabcarammanam chadvaraggahitam yatharaham paccuppannamatitabca kammanimittasammatamarammanam hoti, tatha cuticittassa atitameva. Dhammarammanam pana tesam tinnannampi manodvaraggahitameva atitam kammakammanimittasammatam, tatha ruparammanam ekameva manodvaraggahitam ekantapaccuppannam gatinimittasammatanti evam kamavacarapatisandhadinam yathasambhavam chadvaraggahitam paccuppannamatitabca kammakammanimittagatinimittasammatamarammanam hoti.

Mahaggatapatisandhadisu pana rupavacaranam, pathamatatiyaruppanabca dhammarammanameva manodvaraggahitam pabbattibhutam kammanimittasammatam, tatha dutiyacatuttharuppanam atitamevati evam mahaggatapatisandhibhavavgacutinam manodvaraggahitam pabbattibhutam, atitam va kammanimittasammatameva arammanam hoti.



Yebhuyyena bhavantare chadvaraggahitanti bahullena atitanantarabhave maranasannappavattachadvarikajavanehi gahitam. Asabbibhavato cutanabhi patisandhivisayassa anantaratitabhave na kenaci dvarena gahanam atthiti tadevettha yebhuyyaggahanena byabhicaritam. Kevalabhi kammabaleneva tesam patisandhiya kammanimittadikamarammanam upatthati. Tatha hi saccasavkhepe asabbibhavato cutassa patisandhinimittam pucchitva–

“Bhavantarakatam kammam, yamokasam labhe tato;

Hoti sa sandhi teneva, upatthapitagocare”ti. (sa.sa.171)–

Kevalam kammabaleneva patisandhigocarassa upatthanam vuttam. Itaratha hi javanaggahitassapi arammanassa kammabaleneva upatthapiyamanatta “tenevati savadharanavacanassa adhippayasubbata (Abv.CS:pg.132) apajjeyyati. Nanu ca tesampi patisandhigocaro kammabhave kenaci dvarena javanaggahito sambhavatiti? Saccam sambhavati kammakammanimittasammato, gatinimittasammato pana sabbesampi maranakaleyeva upatthatiti kuto tassa kammabhave gahanasambhavo. Apicettha maranasannapavattajavanehi gahitameva sandhaya “chadvaraggahitan”ti vuttam, evabca katva acariyena imasmimyeva adhikare paramatthavinicchaye vuttam–

“Maranasannasattassa, yathopatthitagocaram;

Chadvaresu tamarabbha, patisandhi bhavantare”ti. (parama.vi.89).

Paccuppannan”tyadina anagatassa patisandhigocarabhavam nivareti. Na hi tam atitakammakammanimittani viya anubhutam, napi paccuppannakammanimittagatinimittani viya apathagatabca hotiti, kammakammanimittadinabca sarupam sayameva vakkhati.

54. Tesuti rupadipaccuppannadikammadi-arammanesu vibbanesu. Rupadisu ekekam arammanam etesanti rupadi-ekekarammanani.

55. Rupadikam pabcavidhampi arammanametassati rupadipabcarammanam.

56. Sesaniti dvipabcavibbanasampaticchanehi avasesani ekadasa kamavacaravipakani Sabbathapi kamavacararammananiti sabbenapi chadvarikadvaravimuttachalarammanavasappavattakarena nibbattanipi ekantakamavacarasabhavachalarammanagocarani. Ettha hi vipakani tava santiranadivasena rupadipabcarammane, patisandhadivasena chalarammanasavkhate kamavacararammaneyeva pavattanti.

Hasanacittampi (Abv.CS:pg.133) padhanasaruppatthanam disva tussantassa ruparammane, bhandabhajanatthane mahasaddam sutva “evarupa loluppatanha me pahina”ti tussantassa saddarammane, gandhadihi cetiyapujanakale tussantassa gandharammane, rasasampannam pindapatam sabrahmacarihi bhajetva paribhubjanakale tussantassa rasarammane, abhisamacarikavattaparipuranakale tussantassa photthabbarammane, pubbenivasabanadihi gahitakamavacaradhammam arabbha tussantassa dhammarammaneti evam parittadhammapariyapannesveva chasu arammanesu pavattati.

57. Dvadasakusala-atthabanavippayuttajavanavasena visati cittani attano jalabhavato lokuttaradhamme arabbha pavattitum na sakkontiti navavidhalokuttaradhamme vajjetva tebhumakani, pabbattibca arabbha pavattantiti aha “akusalani cevatyadi. Imesu hi akusalato cattaro ditthigatasampayuttacittuppada parittadhamme arabbha paramasana-assadanabhinandanakale kamavacararammana, tenevakarena sattavisati mahaggatadhamme arabbha pavattiyam mahaggatarammana, sammutidhamme arabbha pavattiyam pabbattarammana. Ditthivippayuttacittuppadapi teyeva dhamme arabbha kevalam assadanabhinandanavasena pavattiyam, patighasampayutta ca dussanavippatisaravasena, vicikicchasahagato anitthavgamanavasena, uddhaccasahagato vikkhipanavasena, avupasamavasena ca pavattiyam parittamahaggatapabbattarammano, kusalato cattaro, kiriyato cattaroti attha banavippayuttacittuppada sekkhaputhujjanakhinasavanam asakkaccadanapaccavekkhanadhammassavanadisu parittadhamme arabbha pavattikale kamavacararammana, atipagunajjhanapaccavekkhanakale (Abv.CS:pg.134) mahaggatarammana, kasinanimittadisu parikammadikale pabbattarammanati datthabbam.

58. Arahattamaggaphalavajjitasabbarammanani sekkhaputhujjanasantanesveva pavattanato. Sekkhapi hi thapetva lokiyacittam arahato maggaphalasavkhatam patipuggalikacittam janitum na sakkonti anadhigatatta, tatha puthujjanadayopi sotapannadinam, sekkhanam pana attano attano maggaphalapaccavekkhanesu parasantanagatamaggaphalarammanaya abhibbaya parikammakale, abhibbacitteneva maggaphalanam paricchindanakale ca attano attano samananam, hetthimanabca maggaphaladhamme arabbha kusalajavananam pavatti atthiti arahattamaggaphalasseva patikkhepo kato. Kamavacaramahaggatapabbattinibbanani pana sekkhaputhujjananam sakkaccadanapaccavekkhanadhammassavanasavkharasammasanakasinaparikammadisu tamtadarammanikabhibbanam parikammakale, gotrabhuvodanakale, dibbacakkhadihi rupavijananadikale ca kusalajavananam gocarabhavam gacchanti.

59. Sabbathapi sabbarammananiti kamavacaramahaggatasabbalokuttarapabbattivasena sabbathapi sabbarammanani, na pana akusaladayo viya sappadesasabbarammananityattho. Kiriyajavananabhi sabbabbutabbanadivasappavattiyam, votthabbanassa ca tamtampurecarikavasappavattiyam na ca kibci agocaram nama atthi.

60. Pathamatatiyarupparammanatta aruppesu dutiyacatutthani mahaggatarammanani.

61. Sesani …pe… pabbattarammananiti pannarasa rupavacarani, pathamatatiyaruppani cati ekavisati kasinadipabbattisu pavattanato pabbattarammanani.

63. Tevisatikamavacaravipakapabcadvaravajjanahasanavasena (Abv.CS:pg.135) pabcavisati cittani paritthamhi kamavacararammane yeva bhavanti. Kamavacarabhi mahaggatadayo upadaya mandanubhavataya parisamantato attam khanditam viyati parittam. “Cha cittani mahaggateyeva”tyadina sabbattha savadharanayojana datthabba.

Alambanasavgahavannana nitthita.



Vatthusavgahavannana

64. Vatthuvibhagato tabbatthukacittaparicchedavasena ca savgaho vatthusavgaho. Vasanti etesu cittacetasika tannissayattati vatthuni.

65. Tani kamaloke sabbanipi labbhanti paripunnindriyassa tattheva upalabbhanato. Pi-saddena pana andhabadhiradivasena kesabci asambhavam dipeti.

66. Ghanadittayam natthi brahmanam kamaviragabhavanavasena gandharasaphotthabbesu virattataya tabbisayappasadesupi viragasabhavato. Buddhadassanadhammassavanadi-attham pana cakkhusotesu avirattabhavato cakkhadidvayam tattha upalabbhati.

67. Arupaloke sabbanipi cha vatthuni na samvijjanti arupinam rupaviragabhavanabalena tattha sabbena sabbam rupappavattiya abhavato.

68. Pabcavibbananeva nissattanijjivatthena dhatuyoti pabcavibbanadhatuyo.

69. Mananamatta dhatu manodhatu.

70. Manoyeva (Abv.CS:pg.136) visitthavijananakiccayogato vibbanam nissattanijjivatthena dhatu cati manovibbanadhatu. Manaso vibbanadhatuti va manovibbanadhatu. Sa hi manatoyeva anantarapaccayato sambhuyamanasoyeva anantarapaccayabhutati manaso sambandhini hoti. Santiranattayassa, atthamahavipakanam, patighadvayassa, pathamamaggassa, hasituppadassa, pannarasarupavacaranabca vasena pavatta yathavuttamanodhatupabcavibbanadhatuhi avasesa manovibbanadhatu savkhata ca timsa dhamma na kevalam manodhatuyeva, tatha hadayam nissayeva pavattantiti sambandho.

Santiranamahavipakani hi ekadasa dvarabhavato, kiccabhavato ca aruppe na uppajjanti Patighassa anivaranavatthassa abhavato tamsahagatam cittadvayam rupalokepi natthi, pageva aruppe. Pathamamaggopi paratoghosapaccayabhave savakanam anuppajjanato, Buddhapaccekabuddhanabca manussalokato abbattha anibbattanato, hasanacittabca kayabhavato, rupavacarani arupinam rupaviragabhavanavasena tadarammanesu jhanesupi virattabhavato arupabhave na uppajjantiti sabbanipi etani tettimsa cittani hadayam nissayeva pavattanti.

71. Pabcarupavacarakusalato avasesani dvadasa lokiyakusalani, patighadvayato avasesani dasa akusalani, pabcadvaravajjanahasanarupavacarakiriyehi avasesani terasa kiriyacittani, pathamamaggato avasesani satta anuttarani cati imesam vasena dvecattalisavidha manovibbanadhatusavkhata dhamma pabcavokarabhavavasena hadayam nissaya va, catuvokarabhavavasena anissayava pavattanti.

73. Kame (Abv.CS:pg.137) bhave chavatthum nissita satta vibbanadhatuyo, rupe bhave tivatthum nissita ghanavibbanadittayavajjita catubbidha vibbanadhatuyo, aruppe bhave anissita eka manovibbanadhatu matati yojana.

74. Kamavacaravipakapabcadvaravajjanapatighadvayahasanavasena sattavisati kamavacarani, pannarasa rupavacarani, pathamamaggoti tecattalisa nissayeva jayare, tatoyeva avasesa aruppavipakavajjita dvecattalisa nissaya ca anissaya ca jayare, pakaruppa cattaro anissitayevati sambandho.

Vatthusavgahavannana nitthita.
Iti Abhidhammatthavibhaviniya nama Abhidhammatthasavgahavannanaya

Pakinnakaparicchedavannana nitthita.




Yüklə 0,86 Mb.

Dostları ilə paylaş:
1   2   3   4   5   6   7   8   9   10




Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©genderi.org 2024
rəhbərliyinə müraciət

    Ana səhifə